कृदन्तरूपाणि - अति + शुन्ध् + यङ् - शुन्धँ शुद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिशोशुधनम्
अनीयर्
अतिशोशुधनीयः - अतिशोशुधनीया
ण्वुल्
अतिशोशुधकः - अतिशोशुधिका
तुमुँन्
अतिशोशुधितुम्
तव्य
अतिशोशुधितव्यः - अतिशोशुधितव्या
तृच्
अतिशोशुधिता - अतिशोशुधित्री
ल्यप्
अतिशोशुध्य
क्तवतुँ
अतिशोशुधितवान् - अतिशोशुधितवती
क्त
अतिशोशुधितः - अतिशोशुधिता
शानच्
अतिशोशुध्यमानः - अतिशोशुध्यमाना
यत्
अतिशोशुध्यः - अतिशोशुध्या
घञ्
अतिशोशुधः
अतिशोशुधा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः