कृदन्तरूपाणि - अति + शुन्ध् - शुन्धँ शुद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिशुन्धनम्
अनीयर्
अतिशुन्धनीयः - अतिशुन्धनीया
ण्वुल्
अतिशुन्धकः - अतिशुन्धिका
तुमुँन्
अतिशुन्धितुम्
तव्य
अतिशुन्धितव्यः - अतिशुन्धितव्या
तृच्
अतिशुन्धिता - अतिशुन्धित्री
ल्यप्
अतिशुध्य
क्तवतुँ
अतिशुधितवान् - अतिशुधितवती
क्त
अतिशुधितः - अतिशुधिता
शतृँ
अतिशुन्धन् - अतिशुन्धन्ती
ण्यत्
अतिशुन्ध्यः - अतिशुन्ध्या
अच्
अतिशुन्धः - अतिशुन्धा
घञ्
अतिशुन्धः
क्तिन्
अतिशुद्धिः
अतिशुन्धा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः