कृदन्तरूपाणि - अति + शुन्ध् - शुन्धँ शौचकर्मणि - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिशुन्धनम्
अनीयर्
अतिशुन्धनीयः - अतिशुन्धनीया
ण्वुल्
अतिशुन्धकः - अतिशुन्धिका
तुमुँन्
अतिशुन्धयितुम् / अतिशुन्धितुम्
तव्य
अतिशुन्धयितव्यः / अतिशुन्धितव्यः - अतिशुन्धयितव्या / अतिशुन्धितव्या
तृच्
अतिशुन्धयिता / अतिशुन्धिता - अतिशुन्धयित्री / अतिशुन्धित्री
ल्यप्
अतिशुन्ध्य / अतिशुध्य
क्तवतुँ
अतिशुन्धितवान् / अतिशुधितवान् - अतिशुन्धितवती / अतिशुधितवती
क्त
अतिशुन्धितः / अतिशुधितः - अतिशुन्धिता / अतिशुधिता
शतृँ
अतिशुन्धयन् / अतिशुन्धन् - अतिशुन्धयन्ती / अतिशुन्धन्ती
शानच्
अतिशुन्धयमानः / अतिशुन्धमानः - अतिशुन्धयमाना / अतिशुन्धमाना
यत्
अतिशुन्ध्यः - अतिशुन्ध्या
ण्यत्
अतिशुन्ध्यः - अतिशुन्ध्या
अच्
अतिशुन्धः - अतिशुन्धा
घञ्
अतिशुन्धः
क्तिन्
अतिशुद्धिः
अतिशुन्धा
युच्
अतिशुन्धना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः