कृदन्तरूपाणि - शुन्ध् - शुन्धँ शौचकर्मणि - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शुन्धनम्
अनीयर्
शुन्धनीयः - शुन्धनीया
ण्वुल्
शुन्धकः - शुन्धिका
तुमुँन्
शुन्धयितुम् / शुन्धितुम्
तव्य
शुन्धयितव्यः / शुन्धितव्यः - शुन्धयितव्या / शुन्धितव्या
तृच्
शुन्धयिता / शुन्धिता - शुन्धयित्री / शुन्धित्री
क्त्वा
शुन्धयित्वा / शुन्धित्वा
क्तवतुँ
शुन्धितवान् / शुधितवान् - शुन्धितवती / शुधितवती
क्त
शुन्धितः / शुधितः - शुन्धिता / शुधिता
शतृँ
शुन्धयन् / शुन्धन् - शुन्धयन्ती / शुन्धन्ती
शानच्
शुन्धयमानः / शुन्धमानः - शुन्धयमाना / शुन्धमाना
यत्
शुन्ध्यः - शुन्ध्या
ण्यत्
शुन्ध्यः - शुन्ध्या
अच्
शुन्धः - शुन्धा
घञ्
शुन्धः
क्तिन्
शुद्धिः
शुन्धा
युच्
शुन्धना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः