वैकथिक शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैकथिकः
वैकथिकौ
वैकथिकाः
सम्बोधन
वैकथिक
वैकथिकौ
वैकथिकाः
द्वितीया
वैकथिकम्
वैकथिकौ
वैकथिकान्
तृतीया
वैकथिकेन
वैकथिकाभ्याम्
वैकथिकैः
चतुर्थी
वैकथिकाय
वैकथिकाभ्याम्
वैकथिकेभ्यः
पञ्चमी
वैकथिकात् / वैकथिकाद्
वैकथिकाभ्याम्
वैकथिकेभ्यः
षष्ठी
वैकथिकस्य
वैकथिकयोः
वैकथिकानाम्
सप्तमी
वैकथिके
वैकथिकयोः
वैकथिकेषु
 
एक
द्वि
बहु
प्रथमा
वैकथिकः
वैकथिकौ
वैकथिकाः
सम्बोधन
वैकथिक
वैकथिकौ
वैकथिकाः
द्वितीया
वैकथिकम्
वैकथिकौ
वैकथिकान्
तृतीया
वैकथिकेन
वैकथिकाभ्याम्
वैकथिकैः
चतुर्थी
वैकथिकाय
वैकथिकाभ्याम्
वैकथिकेभ्यः
पञ्चमी
वैकथिकात् / वैकथिकाद्
वैकथिकाभ्याम्
वैकथिकेभ्यः
षष्ठी
वैकथिकस्य
वैकथिकयोः
वैकथिकानाम्
सप्तमी
वैकथिके
वैकथिकयोः
वैकथिकेषु


अन्याः