वैकथिक शब्दरूपाणि

(नपुंसकलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैकथिकम्
वैकथिके
वैकथिकानि
सम्बोधन
वैकथिक
वैकथिके
वैकथिकानि
द्वितीया
वैकथिकम्
वैकथिके
वैकथिकानि
तृतीया
वैकथिकेन
वैकथिकाभ्याम्
वैकथिकैः
चतुर्थी
वैकथिकाय
वैकथिकाभ्याम्
वैकथिकेभ्यः
पञ्चमी
वैकथिकात् / वैकथिकाद्
वैकथिकाभ्याम्
वैकथिकेभ्यः
षष्ठी
वैकथिकस्य
वैकथिकयोः
वैकथिकानाम्
सप्तमी
वैकथिके
वैकथिकयोः
वैकथिकेषु
 
एक
द्वि
बहु
प्रथमा
वैकथिकम्
वैकथिके
वैकथिकानि
सम्बोधन
वैकथिक
वैकथिके
वैकथिकानि
द्वितीया
वैकथिकम्
वैकथिके
वैकथिकानि
तृतीया
वैकथिकेन
वैकथिकाभ्याम्
वैकथिकैः
चतुर्थी
वैकथिकाय
वैकथिकाभ्याम्
वैकथिकेभ्यः
पञ्चमी
वैकथिकात् / वैकथिकाद्
वैकथिकाभ्याम्
वैकथिकेभ्यः
षष्ठी
वैकथिकस्य
वैकथिकयोः
वैकथिकानाम्
सप्तमी
वैकथिके
वैकथिकयोः
वैकथिकेषु


अन्याः