वैकथिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैकथिकी
वैकथिक्यौ
वैकथिक्यः
सम्बोधन
वैकथिकि
वैकथिक्यौ
वैकथिक्यः
द्वितीया
वैकथिकीम्
वैकथिक्यौ
वैकथिकीः
तृतीया
वैकथिक्या
वैकथिकीभ्याम्
वैकथिकीभिः
चतुर्थी
वैकथिक्यै
वैकथिकीभ्याम्
वैकथिकीभ्यः
पञ्चमी
वैकथिक्याः
वैकथिकीभ्याम्
वैकथिकीभ्यः
षष्ठी
वैकथिक्याः
वैकथिक्योः
वैकथिकीनाम्
सप्तमी
वैकथिक्याम्
वैकथिक्योः
वैकथिकीषु
 
एक
द्वि
बहु
प्रथमा
वैकथिकी
वैकथिक्यौ
वैकथिक्यः
सम्बोधन
वैकथिकि
वैकथिक्यौ
वैकथिक्यः
द्वितीया
वैकथिकीम्
वैकथिक्यौ
वैकथिकीः
तृतीया
वैकथिक्या
वैकथिकीभ्याम्
वैकथिकीभिः
चतुर्थी
वैकथिक्यै
वैकथिकीभ्याम्
वैकथिकीभ्यः
पञ्चमी
वैकथिक्याः
वैकथिकीभ्याम्
वैकथिकीभ्यः
षष्ठी
वैकथिक्याः
वैकथिक्योः
वैकथिकीनाम्
सप्तमी
वैकथिक्याम्
वैकथिक्योः
वैकथिकीषु


अन्याः