मुञ्च् धातुरूपाणि - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - लृङ् लकारः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अमुञ्चिष्यत
अमुञ्चिष्येताम्
अमुञ्चिष्यन्त
मध्यम
अमुञ्चिष्यथाः
अमुञ्चिष्येथाम्
अमुञ्चिष्यध्वम्
उत्तम
अमुञ्चिष्ये
अमुञ्चिष्यावहि
अमुञ्चिष्यामहि
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अमुञ्चिष्यत
अमुञ्चिष्येताम्
अमुञ्चिष्यन्त
मध्यम
अमुञ्चिष्यथाः
अमुञ्चिष्येथाम्
अमुञ्चिष्यध्वम्
उत्तम
अमुञ्चिष्ये
अमुञ्चिष्यावहि
अमुञ्चिष्यामहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः