अधि + मुञ्च् धातुरूपाणि - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अध्यमुञ्चिष्यत
अध्यमुञ्चिष्येताम्
अध्यमुञ्चिष्यन्त
मध्यम
अध्यमुञ्चिष्यथाः
अध्यमुञ्चिष्येथाम्
अध्यमुञ्चिष्यध्वम्
उत्तम
अध्यमुञ्चिष्ये
अध्यमुञ्चिष्यावहि
अध्यमुञ्चिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अध्यमुञ्चिष्यत
अध्यमुञ्चिष्येताम्
अध्यमुञ्चिष्यन्त
मध्यम
अध्यमुञ्चिष्यथाः
अध्यमुञ्चिष्येथाम्
अध्यमुञ्चिष्यध्वम्
उत्तम
अध्यमुञ्चिष्ये
अध्यमुञ्चिष्यावहि
अध्यमुञ्चिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः