प्र + मुञ्च् धातुरूपाणि - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रामुञ्चिष्यत
प्रामुञ्चिष्येताम्
प्रामुञ्चिष्यन्त
मध्यम
प्रामुञ्चिष्यथाः
प्रामुञ्चिष्येथाम्
प्रामुञ्चिष्यध्वम्
उत्तम
प्रामुञ्चिष्ये
प्रामुञ्चिष्यावहि
प्रामुञ्चिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रामुञ्चिष्यत
प्रामुञ्चिष्येताम्
प्रामुञ्चिष्यन्त
मध्यम
प्रामुञ्चिष्यथाः
प्रामुञ्चिष्येथाम्
प्रामुञ्चिष्यध्वम्
उत्तम
प्रामुञ्चिष्ये
प्रामुञ्चिष्यावहि
प्रामुञ्चिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः