मुञ्च् धातुरूपाणि - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - आशीर्लिङ् लकारः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
मुञ्चिषीष्ट
मुञ्चिषीयास्ताम्
मुञ्चिषीरन्
मध्यम
मुञ्चिषीष्ठाः
मुञ्चिषीयास्थाम्
मुञ्चिषीध्वम्
उत्तम
मुञ्चिषीय
मुञ्चिषीवहि
मुञ्चिषीमहि
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
मुञ्चिषीष्ट
मुञ्चिषीयास्ताम्
मुञ्चिषीरन्
मध्यम
मुञ्चिषीष्ठाः
मुञ्चिषीयास्थाम्
मुञ्चिषीध्वम्
उत्तम
मुञ्चिषीय
मुञ्चिषीवहि
मुञ्चिषीमहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः