अव + मुञ्च् धातुरूपाणि - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवमुञ्चिषीष्ट
अवमुञ्चिषीयास्ताम्
अवमुञ्चिषीरन्
मध्यम
अवमुञ्चिषीष्ठाः
अवमुञ्चिषीयास्थाम्
अवमुञ्चिषीध्वम्
उत्तम
अवमुञ्चिषीय
अवमुञ्चिषीवहि
अवमुञ्चिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवमुञ्चिषीष्ट
अवमुञ्चिषीयास्ताम्
अवमुञ्चिषीरन्
मध्यम
अवमुञ्चिषीष्ठाः
अवमुञ्चिषीयास्थाम्
अवमुञ्चिषीध्वम्
उत्तम
अवमुञ्चिषीय
अवमुञ्चिषीवहि
अवमुञ्चिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः