मुञ्च् + यङ् + णिच् + सन् + णिच् धातुरूपाणि - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मोमुञ्च्ययिष्यात् / मोमुञ्च्ययिष्याद्
मोमुञ्च्ययिष्यास्ताम्
मोमुञ्च्ययिष्यासुः
मध्यम
मोमुञ्च्ययिष्याः
मोमुञ्च्ययिष्यास्तम्
मोमुञ्च्ययिष्यास्त
उत्तम
मोमुञ्च्ययिष्यासम्
मोमुञ्च्ययिष्यास्व
मोमुञ्च्ययिष्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मोमुञ्च्ययिषयिषीष्ट
मोमुञ्च्ययिषयिषीयास्ताम्
मोमुञ्च्ययिषयिषीरन्
मध्यम
मोमुञ्च्ययिषयिषीष्ठाः
मोमुञ्च्ययिषयिषीयास्थाम्
मोमुञ्च्ययिषयिषीढ्वम् / मोमुञ्च्ययिषयिषीध्वम्
उत्तम
मोमुञ्च्ययिषयिषीय
मोमुञ्च्ययिषयिषीवहि
मोमुञ्च्ययिषयिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मोमुञ्च्ययिषिषीष्ट / मोमुञ्च्ययिषयिषीष्ट
मोमुञ्च्ययिषिषीयास्ताम् / मोमुञ्च्ययिषयिषीयास्ताम्
मोमुञ्च्ययिषिषीरन् / मोमुञ्च्ययिषयिषीरन्
मध्यम
मोमुञ्च्ययिषिषीष्ठाः / मोमुञ्च्ययिषयिषीष्ठाः
मोमुञ्च्ययिषिषीयास्थाम् / मोमुञ्च्ययिषयिषीयास्थाम्
मोमुञ्च्ययिषिषीध्वम् / मोमुञ्च्ययिषयिषीढ्वम् / मोमुञ्च्ययिषयिषीध्वम्
उत्तम
मोमुञ्च्ययिषिषीय / मोमुञ्च्ययिषयिषीय
मोमुञ्च्ययिषिषीवहि / मोमुञ्च्ययिषयिषीवहि
मोमुञ्च्ययिषिषीमहि / मोमुञ्च्ययिषयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः