मन्द् धातुरूपाणि - मदिँ स्तुतिमोदमदस्वप्नकान्तिगतिषु - भ्वादिः - लोट् लकारः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
मन्दताम्
मन्देताम्
मन्दन्ताम्
मध्यम
मन्दस्व
मन्देथाम्
मन्दध्वम्
उत्तम
मन्दै
मन्दावहै
मन्दामहै
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
मन्द्यताम्
मन्द्येताम्
मन्द्यन्ताम्
मध्यम
मन्द्यस्व
मन्द्येथाम्
मन्द्यध्वम्
उत्तम
मन्द्यै
मन्द्यावहै
मन्द्यामहै
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः