अनु + मन्द् धातुरूपाणि - मदिँ स्तुतिमोदमदस्वप्नकान्तिगतिषु - भ्वादिः - लोट् लकारः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अनुमन्दताम्
अनुमन्देताम्
अनुमन्दन्ताम्
मध्यम
अनुमन्दस्व
अनुमन्देथाम्
अनुमन्दध्वम्
उत्तम
अनुमन्दै
अनुमन्दावहै
अनुमन्दामहै
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अनुमन्द्यताम्
अनुमन्द्येताम्
अनुमन्द्यन्ताम्
मध्यम
अनुमन्द्यस्व
अनुमन्द्येथाम्
अनुमन्द्यध्वम्
उत्तम
अनुमन्द्यै
अनुमन्द्यावहै
अनुमन्द्यामहै
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः