मन्द् + णिच् + सन् धातुरूपाणि - मदिँ स्तुतिमोदमदस्वप्नकान्तिगतिषु - भ्वादिः - लोट् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
मिमन्दयिषतात् / मिमन्दयिषताद् / मिमन्दयिषतु
मिमन्दयिषताम्
मिमन्दयिषन्तु
मध्यम
मिमन्दयिषतात् / मिमन्दयिषताद् / मिमन्दयिष
मिमन्दयिषतम्
मिमन्दयिषत
उत्तम
मिमन्दयिषाणि
मिमन्दयिषाव
मिमन्दयिषाम
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
मिमन्दयिषताम्
मिमन्दयिषेताम्
मिमन्दयिषन्ताम्
मध्यम
मिमन्दयिषस्व
मिमन्दयिषेथाम्
मिमन्दयिषध्वम्
उत्तम
मिमन्दयिषै
मिमन्दयिषावहै
मिमन्दयिषामहै
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
मिमन्दयिष्यताम्
मिमन्दयिष्येताम्
मिमन्दयिष्यन्ताम्
मध्यम
मिमन्दयिष्यस्व
मिमन्दयिष्येथाम्
मिमन्दयिष्यध्वम्
उत्तम
मिमन्दयिष्यै
मिमन्दयिष्यावहै
मिमन्दयिष्यामहै
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः