नन्द् + यङ् + णिच् + सन् धातुरूपाणि - लङ् लकारः
टुनदिँ समृद्धौ - भ्वादिः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
अनानन्द्ययिषत् / अनानन्द्ययिषद्
अनानन्द्ययिषताम्
अनानन्द्ययिषन्
मध्यम
अनानन्द्ययिषः
अनानन्द्ययिषतम्
अनानन्द्ययिषत
उत्तम
अनानन्द्ययिषम्
अनानन्द्ययिषाव
अनानन्द्ययिषाम
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अनानन्द्ययिषत
अनानन्द्ययिषेताम्
अनानन्द्ययिषन्त
मध्यम
अनानन्द्ययिषथाः
अनानन्द्ययिषेथाम्
अनानन्द्ययिषध्वम्
उत्तम
अनानन्द्ययिषे
अनानन्द्ययिषावहि
अनानन्द्ययिषामहि
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अनानन्द्ययिष्यत
अनानन्द्ययिष्येताम्
अनानन्द्ययिष्यन्त
मध्यम
अनानन्द्ययिष्यथाः
अनानन्द्ययिष्येथाम्
अनानन्द्ययिष्यध्वम्
उत्तम
अनानन्द्ययिष्ये
अनानन्द्ययिष्यावहि
अनानन्द्ययिष्यामहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः