स्पर्ध् + यङ् धातुरूपाणि - लृट् लकारः

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पास्पर्धिष्यते
पास्पर्धिष्येते
पास्पर्धिष्यन्ते
मध्यम
पास्पर्धिष्यसे
पास्पर्धिष्येथे
पास्पर्धिष्यध्वे
उत्तम
पास्पर्धिष्ये
पास्पर्धिष्यावहे
पास्पर्धिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पास्पर्धिष्यते
पास्पर्धिष्येते
पास्पर्धिष्यन्ते
मध्यम
पास्पर्धिष्यसे
पास्पर्धिष्येथे
पास्पर्धिष्यध्वे
उत्तम
पास्पर्धिष्ये
पास्पर्धिष्यावहे
पास्पर्धिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः