स्पर्ध् + णिच् धातुरूपाणि - लृट् लकारः

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्पर्धयिष्यति
स्पर्धयिष्यतः
स्पर्धयिष्यन्ति
मध्यम
स्पर्धयिष्यसि
स्पर्धयिष्यथः
स्पर्धयिष्यथ
उत्तम
स्पर्धयिष्यामि
स्पर्धयिष्यावः
स्पर्धयिष्यामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्पर्धयिष्यते
स्पर्धयिष्येते
स्पर्धयिष्यन्ते
मध्यम
स्पर्धयिष्यसे
स्पर्धयिष्येथे
स्पर्धयिष्यध्वे
उत्तम
स्पर्धयिष्ये
स्पर्धयिष्यावहे
स्पर्धयिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्पर्धिष्यते / स्पर्धयिष्यते
स्पर्धिष्येते / स्पर्धयिष्येते
स्पर्धिष्यन्ते / स्पर्धयिष्यन्ते
मध्यम
स्पर्धिष्यसे / स्पर्धयिष्यसे
स्पर्धिष्येथे / स्पर्धयिष्येथे
स्पर्धिष्यध्वे / स्पर्धयिष्यध्वे
उत्तम
स्पर्धिष्ये / स्पर्धयिष्ये
स्पर्धिष्यावहे / स्पर्धयिष्यावहे
स्पर्धिष्यामहे / स्पर्धयिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः