सु + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सुषेधिता / सुषेद्धा
सुषेधितारौ / सुषेद्धारौ
सुषेधितारः / सुषेद्धारः
मध्यम
सुषेधितासि / सुषेद्धासि
सुषेधितास्थः / सुषेद्धास्थः
सुषेधितास्थ / सुषेद्धास्थ
उत्तम
सुषेधितास्मि / सुषेद्धास्मि
सुषेधितास्वः / सुषेद्धास्वः
सुषेधितास्मः / सुषेद्धास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सुषेधिता / सुषेद्धा
सुषेधितारौ / सुषेद्धारौ
सुषेधितारः / सुषेद्धारः
मध्यम
सुषेधितासे / सुषेद्धासे
सुषेधितासाथे / सुषेद्धासाथे
सुषेधिताध्वे / सुषेद्धाध्वे
उत्तम
सुषेधिताहे / सुषेद्धाहे
सुषेधितास्वहे / सुषेद्धास्वहे
सुषेधितास्महे / सुषेद्धास्महे
 


सनादि प्रत्ययाः

उपसर्गाः