सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सेधिता / सेद्धा
सेधितारौ / सेद्धारौ
सेधितारः / सेद्धारः
मध्यम
सेधितासि / सेद्धासि
सेधितास्थः / सेद्धास्थः
सेधितास्थ / सेद्धास्थ
उत्तम
सेधितास्मि / सेद्धास्मि
सेधितास्वः / सेद्धास्वः
सेधितास्मः / सेद्धास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सेधिता / सेद्धा
सेधितारौ / सेद्धारौ
सेधितारः / सेद्धारः
मध्यम
सेधितासे / सेद्धासे
सेधितासाथे / सेद्धासाथे
सेधिताध्वे / सेद्धाध्वे
उत्तम
सेधिताहे / सेद्धाहे
सेधितास्वहे / सेद्धास्वहे
सेधितास्महे / सेद्धास्महे
 


सनादि प्रत्ययाः

उपसर्गाः