सु + मन्थ् धातुरूपाणि - मन्थँ विलोडने - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्वमन्थत् / स्वमन्थद्
स्वमन्थताम्
स्वमन्थन्
मध्यम
स्वमन्थः
स्वमन्थतम्
स्वमन्थत
उत्तम
स्वमन्थम्
स्वमन्थाव
स्वमन्थाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वमथ्यत
स्वमथ्येताम्
स्वमथ्यन्त
मध्यम
स्वमथ्यथाः
स्वमथ्येथाम्
स्वमथ्यध्वम्
उत्तम
स्वमथ्ये
स्वमथ्यावहि
स्वमथ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः