उत् + मन्थ् धातुरूपाणि - मन्थँ विलोडने - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उदमन्थत् / उदमन्थद्
उदमन्थताम्
उदमन्थन्
मध्यम
उदमन्थः
उदमन्थतम्
उदमन्थत
उत्तम
उदमन्थम्
उदमन्थाव
उदमन्थाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदमथ्यत
उदमथ्येताम्
उदमथ्यन्त
मध्यम
उदमथ्यथाः
उदमथ्येथाम्
उदमथ्यध्वम्
उत्तम
उदमथ्ये
उदमथ्यावहि
उदमथ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः