सु + घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्वघग्घिष्यत् / स्वघग्घिष्यद्
स्वघग्घिष्यताम्
स्वघग्घिष्यन्
मध्यम
स्वघग्घिष्यः
स्वघग्घिष्यतम्
स्वघग्घिष्यत
उत्तम
स्वघग्घिष्यम्
स्वघग्घिष्याव
स्वघग्घिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वघग्घिष्यत
स्वघग्घिष्येताम्
स्वघग्घिष्यन्त
मध्यम
स्वघग्घिष्यथाः
स्वघग्घिष्येथाम्
स्वघग्घिष्यध्वम्
उत्तम
स्वघग्घिष्ये
स्वघग्घिष्यावहि
स्वघग्घिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः