निस् + घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निरघग्घिष्यत् / निरघग्घिष्यद्
निरघग्घिष्यताम्
निरघग्घिष्यन्
मध्यम
निरघग्घिष्यः
निरघग्घिष्यतम्
निरघग्घिष्यत
उत्तम
निरघग्घिष्यम्
निरघग्घिष्याव
निरघग्घिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निरघग्घिष्यत
निरघग्घिष्येताम्
निरघग्घिष्यन्त
मध्यम
निरघग्घिष्यथाः
निरघग्घिष्येथाम्
निरघग्घिष्यध्वम्
उत्तम
निरघग्घिष्ये
निरघग्घिष्यावहि
निरघग्घिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः