सु + खर्द् धातुरूपाणि - खर्दँ दन्दशूके - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्वखर्दीत् / स्वखर्दीद्
स्वखर्दिष्टाम्
स्वखर्दिषुः
मध्यम
स्वखर्दीः
स्वखर्दिष्टम्
स्वखर्दिष्ट
उत्तम
स्वखर्दिषम्
स्वखर्दिष्व
स्वखर्दिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वखर्दि
स्वखर्दिषाताम्
स्वखर्दिषत
मध्यम
स्वखर्दिष्ठाः
स्वखर्दिषाथाम्
स्वखर्दिढ्वम्
उत्तम
स्वखर्दिषि
स्वखर्दिष्वहि
स्वखर्दिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः