नि + खर्द् धातुरूपाणि - खर्दँ दन्दशूके - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
न्यखर्दीत् / न्यखर्दीद्
न्यखर्दिष्टाम्
न्यखर्दिषुः
मध्यम
न्यखर्दीः
न्यखर्दिष्टम्
न्यखर्दिष्ट
उत्तम
न्यखर्दिषम्
न्यखर्दिष्व
न्यखर्दिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
न्यखर्दि
न्यखर्दिषाताम्
न्यखर्दिषत
मध्यम
न्यखर्दिष्ठाः
न्यखर्दिषाथाम्
न्यखर्दिढ्वम्
उत्तम
न्यखर्दिषि
न्यखर्दिष्वहि
न्यखर्दिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः