सु + ऋज् धातुरूपाणि - ऋजँ गतिस्थानार्जनोपार्जनेषु - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वार्जिष्यत
स्वार्जिष्येताम्
स्वार्जिष्यन्त
मध्यम
स्वार्जिष्यथाः
स्वार्जिष्येथाम्
स्वार्जिष्यध्वम्
उत्तम
स्वार्जिष्ये
स्वार्जिष्यावहि
स्वार्जिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वार्जिष्यत
स्वार्जिष्येताम्
स्वार्जिष्यन्त
मध्यम
स्वार्जिष्यथाः
स्वार्जिष्येथाम्
स्वार्जिष्यध्वम्
उत्तम
स्वार्जिष्ये
स्वार्जिष्यावहि
स्वार्जिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः