अति + ऋज् धातुरूपाणि - ऋजँ गतिस्थानार्जनोपार्जनेषु - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अत्यार्जिष्यत
अत्यार्जिष्येताम्
अत्यार्जिष्यन्त
मध्यम
अत्यार्जिष्यथाः
अत्यार्जिष्येथाम्
अत्यार्जिष्यध्वम्
उत्तम
अत्यार्जिष्ये
अत्यार्जिष्यावहि
अत्यार्जिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अत्यार्जिष्यत
अत्यार्जिष्येताम्
अत्यार्जिष्यन्त
मध्यम
अत्यार्जिष्यथाः
अत्यार्जिष्येथाम्
अत्यार्जिष्यध्वम्
उत्तम
अत्यार्जिष्ये
अत्यार्जिष्यावहि
अत्यार्जिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः