सु + ईङ्ख् धातुरूपाणि - ईखिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्वीङ्खाञ्चकार / स्वीङ्खांचकार / स्वीङ्खाम्बभूव / स्वीङ्खांबभूव / स्वीङ्खामास
स्वीङ्खाञ्चक्रतुः / स्वीङ्खांचक्रतुः / स्वीङ्खाम्बभूवतुः / स्वीङ्खांबभूवतुः / स्वीङ्खामासतुः
स्वीङ्खाञ्चक्रुः / स्वीङ्खांचक्रुः / स्वीङ्खाम्बभूवुः / स्वीङ्खांबभूवुः / स्वीङ्खामासुः
मध्यम
स्वीङ्खाञ्चकर्थ / स्वीङ्खांचकर्थ / स्वीङ्खाम्बभूविथ / स्वीङ्खांबभूविथ / स्वीङ्खामासिथ
स्वीङ्खाञ्चक्रथुः / स्वीङ्खांचक्रथुः / स्वीङ्खाम्बभूवथुः / स्वीङ्खांबभूवथुः / स्वीङ्खामासथुः
स्वीङ्खाञ्चक्र / स्वीङ्खांचक्र / स्वीङ्खाम्बभूव / स्वीङ्खांबभूव / स्वीङ्खामास
उत्तम
स्वीङ्खाञ्चकर / स्वीङ्खांचकर / स्वीङ्खाञ्चकार / स्वीङ्खांचकार / स्वीङ्खाम्बभूव / स्वीङ्खांबभूव / स्वीङ्खामास
स्वीङ्खाञ्चकृव / स्वीङ्खांचकृव / स्वीङ्खाम्बभूविव / स्वीङ्खांबभूविव / स्वीङ्खामासिव
स्वीङ्खाञ्चकृम / स्वीङ्खांचकृम / स्वीङ्खाम्बभूविम / स्वीङ्खांबभूविम / स्वीङ्खामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वीङ्खाञ्चक्रे / स्वीङ्खांचक्रे / स्वीङ्खाम्बभूवे / स्वीङ्खांबभूवे / स्वीङ्खामाहे
स्वीङ्खाञ्चक्राते / स्वीङ्खांचक्राते / स्वीङ्खाम्बभूवाते / स्वीङ्खांबभूवाते / स्वीङ्खामासाते
स्वीङ्खाञ्चक्रिरे / स्वीङ्खांचक्रिरे / स्वीङ्खाम्बभूविरे / स्वीङ्खांबभूविरे / स्वीङ्खामासिरे
मध्यम
स्वीङ्खाञ्चकृषे / स्वीङ्खांचकृषे / स्वीङ्खाम्बभूविषे / स्वीङ्खांबभूविषे / स्वीङ्खामासिषे
स्वीङ्खाञ्चक्राथे / स्वीङ्खांचक्राथे / स्वीङ्खाम्बभूवाथे / स्वीङ्खांबभूवाथे / स्वीङ्खामासाथे
स्वीङ्खाञ्चकृढ्वे / स्वीङ्खांचकृढ्वे / स्वीङ्खाम्बभूविध्वे / स्वीङ्खांबभूविध्वे / स्वीङ्खाम्बभूविढ्वे / स्वीङ्खांबभूविढ्वे / स्वीङ्खामासिध्वे
उत्तम
स्वीङ्खाञ्चक्रे / स्वीङ्खांचक्रे / स्वीङ्खाम्बभूवे / स्वीङ्खांबभूवे / स्वीङ्खामाहे
स्वीङ्खाञ्चकृवहे / स्वीङ्खांचकृवहे / स्वीङ्खाम्बभूविवहे / स्वीङ्खांबभूविवहे / स्वीङ्खामासिवहे
स्वीङ्खाञ्चकृमहे / स्वीङ्खांचकृमहे / स्वीङ्खाम्बभूविमहे / स्वीङ्खांबभूविमहे / स्वीङ्खामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः