अति + ईङ्ख् धातुरूपाणि - ईखिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अतीङ्खाञ्चकार / अतीङ्खांचकार / अतीङ्खाम्बभूव / अतीङ्खांबभूव / अतीङ्खामास
अतीङ्खाञ्चक्रतुः / अतीङ्खांचक्रतुः / अतीङ्खाम्बभूवतुः / अतीङ्खांबभूवतुः / अतीङ्खामासतुः
अतीङ्खाञ्चक्रुः / अतीङ्खांचक्रुः / अतीङ्खाम्बभूवुः / अतीङ्खांबभूवुः / अतीङ्खामासुः
मध्यम
अतीङ्खाञ्चकर्थ / अतीङ्खांचकर्थ / अतीङ्खाम्बभूविथ / अतीङ्खांबभूविथ / अतीङ्खामासिथ
अतीङ्खाञ्चक्रथुः / अतीङ्खांचक्रथुः / अतीङ्खाम्बभूवथुः / अतीङ्खांबभूवथुः / अतीङ्खामासथुः
अतीङ्खाञ्चक्र / अतीङ्खांचक्र / अतीङ्खाम्बभूव / अतीङ्खांबभूव / अतीङ्खामास
उत्तम
अतीङ्खाञ्चकर / अतीङ्खांचकर / अतीङ्खाञ्चकार / अतीङ्खांचकार / अतीङ्खाम्बभूव / अतीङ्खांबभूव / अतीङ्खामास
अतीङ्खाञ्चकृव / अतीङ्खांचकृव / अतीङ्खाम्बभूविव / अतीङ्खांबभूविव / अतीङ्खामासिव
अतीङ्खाञ्चकृम / अतीङ्खांचकृम / अतीङ्खाम्बभूविम / अतीङ्खांबभूविम / अतीङ्खामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतीङ्खाञ्चक्रे / अतीङ्खांचक्रे / अतीङ्खाम्बभूवे / अतीङ्खांबभूवे / अतीङ्खामाहे
अतीङ्खाञ्चक्राते / अतीङ्खांचक्राते / अतीङ्खाम्बभूवाते / अतीङ्खांबभूवाते / अतीङ्खामासाते
अतीङ्खाञ्चक्रिरे / अतीङ्खांचक्रिरे / अतीङ्खाम्बभूविरे / अतीङ्खांबभूविरे / अतीङ्खामासिरे
मध्यम
अतीङ्खाञ्चकृषे / अतीङ्खांचकृषे / अतीङ्खाम्बभूविषे / अतीङ्खांबभूविषे / अतीङ्खामासिषे
अतीङ्खाञ्चक्राथे / अतीङ्खांचक्राथे / अतीङ्खाम्बभूवाथे / अतीङ्खांबभूवाथे / अतीङ्खामासाथे
अतीङ्खाञ्चकृढ्वे / अतीङ्खांचकृढ्वे / अतीङ्खाम्बभूविध्वे / अतीङ्खांबभूविध्वे / अतीङ्खाम्बभूविढ्वे / अतीङ्खांबभूविढ्वे / अतीङ्खामासिध्वे
उत्तम
अतीङ्खाञ्चक्रे / अतीङ्खांचक्रे / अतीङ्खाम्बभूवे / अतीङ्खांबभूवे / अतीङ्खामाहे
अतीङ्खाञ्चकृवहे / अतीङ्खांचकृवहे / अतीङ्खाम्बभूविवहे / अतीङ्खांबभूविवहे / अतीङ्खामासिवहे
अतीङ्खाञ्चकृमहे / अतीङ्खांचकृमहे / अतीङ्खाम्बभूविमहे / अतीङ्खांबभूविमहे / अतीङ्खामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः