सीक् + सन् धातुरूपाणि - सीकृँ सेचने इत्येके - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सिसीकिषाञ्चक्रे / सिसीकिषांचक्रे / सिसीकिषाम्बभूव / सिसीकिषांबभूव / सिसीकिषामास
सिसीकिषाञ्चक्राते / सिसीकिषांचक्राते / सिसीकिषाम्बभूवतुः / सिसीकिषांबभूवतुः / सिसीकिषामासतुः
सिसीकिषाञ्चक्रिरे / सिसीकिषांचक्रिरे / सिसीकिषाम्बभूवुः / सिसीकिषांबभूवुः / सिसीकिषामासुः
मध्यम
सिसीकिषाञ्चकृषे / सिसीकिषांचकृषे / सिसीकिषाम्बभूविथ / सिसीकिषांबभूविथ / सिसीकिषामासिथ
सिसीकिषाञ्चक्राथे / सिसीकिषांचक्राथे / सिसीकिषाम्बभूवथुः / सिसीकिषांबभूवथुः / सिसीकिषामासथुः
सिसीकिषाञ्चकृढ्वे / सिसीकिषांचकृढ्वे / सिसीकिषाम्बभूव / सिसीकिषांबभूव / सिसीकिषामास
उत्तम
सिसीकिषाञ्चक्रे / सिसीकिषांचक्रे / सिसीकिषाम्बभूव / सिसीकिषांबभूव / सिसीकिषामास
सिसीकिषाञ्चकृवहे / सिसीकिषांचकृवहे / सिसीकिषाम्बभूविव / सिसीकिषांबभूविव / सिसीकिषामासिव
सिसीकिषाञ्चकृमहे / सिसीकिषांचकृमहे / सिसीकिषाम्बभूविम / सिसीकिषांबभूविम / सिसीकिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सिसीकिषाञ्चक्रे / सिसीकिषांचक्रे / सिसीकिषाम्बभूवे / सिसीकिषांबभूवे / सिसीकिषामाहे
सिसीकिषाञ्चक्राते / सिसीकिषांचक्राते / सिसीकिषाम्बभूवाते / सिसीकिषांबभूवाते / सिसीकिषामासाते
सिसीकिषाञ्चक्रिरे / सिसीकिषांचक्रिरे / सिसीकिषाम्बभूविरे / सिसीकिषांबभूविरे / सिसीकिषामासिरे
मध्यम
सिसीकिषाञ्चकृषे / सिसीकिषांचकृषे / सिसीकिषाम्बभूविषे / सिसीकिषांबभूविषे / सिसीकिषामासिषे
सिसीकिषाञ्चक्राथे / सिसीकिषांचक्राथे / सिसीकिषाम्बभूवाथे / सिसीकिषांबभूवाथे / सिसीकिषामासाथे
सिसीकिषाञ्चकृढ्वे / सिसीकिषांचकृढ्वे / सिसीकिषाम्बभूविध्वे / सिसीकिषांबभूविध्वे / सिसीकिषाम्बभूविढ्वे / सिसीकिषांबभूविढ्वे / सिसीकिषामासिध्वे
उत्तम
सिसीकिषाञ्चक्रे / सिसीकिषांचक्रे / सिसीकिषाम्बभूवे / सिसीकिषांबभूवे / सिसीकिषामाहे
सिसीकिषाञ्चकृवहे / सिसीकिषांचकृवहे / सिसीकिषाम्बभूविवहे / सिसीकिषांबभूविवहे / सिसीकिषामासिवहे
सिसीकिषाञ्चकृमहे / सिसीकिषांचकृमहे / सिसीकिषाम्बभूविमहे / सिसीकिषांबभूविमहे / सिसीकिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः