सीक् + णिच्+सन् धातुरूपाणि - सीकृँ सेचने इत्येके - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सिसीकयिषाञ्चकार / सिसीकयिषांचकार / सिसीकयिषाम्बभूव / सिसीकयिषांबभूव / सिसीकयिषामास
सिसीकयिषाञ्चक्रतुः / सिसीकयिषांचक्रतुः / सिसीकयिषाम्बभूवतुः / सिसीकयिषांबभूवतुः / सिसीकयिषामासतुः
सिसीकयिषाञ्चक्रुः / सिसीकयिषांचक्रुः / सिसीकयिषाम्बभूवुः / सिसीकयिषांबभूवुः / सिसीकयिषामासुः
मध्यम
सिसीकयिषाञ्चकर्थ / सिसीकयिषांचकर्थ / सिसीकयिषाम्बभूविथ / सिसीकयिषांबभूविथ / सिसीकयिषामासिथ
सिसीकयिषाञ्चक्रथुः / सिसीकयिषांचक्रथुः / सिसीकयिषाम्बभूवथुः / सिसीकयिषांबभूवथुः / सिसीकयिषामासथुः
सिसीकयिषाञ्चक्र / सिसीकयिषांचक्र / सिसीकयिषाम्बभूव / सिसीकयिषांबभूव / सिसीकयिषामास
उत्तम
सिसीकयिषाञ्चकर / सिसीकयिषांचकर / सिसीकयिषाञ्चकार / सिसीकयिषांचकार / सिसीकयिषाम्बभूव / सिसीकयिषांबभूव / सिसीकयिषामास
सिसीकयिषाञ्चकृव / सिसीकयिषांचकृव / सिसीकयिषाम्बभूविव / सिसीकयिषांबभूविव / सिसीकयिषामासिव
सिसीकयिषाञ्चकृम / सिसीकयिषांचकृम / सिसीकयिषाम्बभूविम / सिसीकयिषांबभूविम / सिसीकयिषामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सिसीकयिषाञ्चक्रे / सिसीकयिषांचक्रे / सिसीकयिषाम्बभूव / सिसीकयिषांबभूव / सिसीकयिषामास
सिसीकयिषाञ्चक्राते / सिसीकयिषांचक्राते / सिसीकयिषाम्बभूवतुः / सिसीकयिषांबभूवतुः / सिसीकयिषामासतुः
सिसीकयिषाञ्चक्रिरे / सिसीकयिषांचक्रिरे / सिसीकयिषाम्बभूवुः / सिसीकयिषांबभूवुः / सिसीकयिषामासुः
मध्यम
सिसीकयिषाञ्चकृषे / सिसीकयिषांचकृषे / सिसीकयिषाम्बभूविथ / सिसीकयिषांबभूविथ / सिसीकयिषामासिथ
सिसीकयिषाञ्चक्राथे / सिसीकयिषांचक्राथे / सिसीकयिषाम्बभूवथुः / सिसीकयिषांबभूवथुः / सिसीकयिषामासथुः
सिसीकयिषाञ्चकृढ्वे / सिसीकयिषांचकृढ्वे / सिसीकयिषाम्बभूव / सिसीकयिषांबभूव / सिसीकयिषामास
उत्तम
सिसीकयिषाञ्चक्रे / सिसीकयिषांचक्रे / सिसीकयिषाम्बभूव / सिसीकयिषांबभूव / सिसीकयिषामास
सिसीकयिषाञ्चकृवहे / सिसीकयिषांचकृवहे / सिसीकयिषाम्बभूविव / सिसीकयिषांबभूविव / सिसीकयिषामासिव
सिसीकयिषाञ्चकृमहे / सिसीकयिषांचकृमहे / सिसीकयिषाम्बभूविम / सिसीकयिषांबभूविम / सिसीकयिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सिसीकयिषाञ्चक्रे / सिसीकयिषांचक्रे / सिसीकयिषाम्बभूवे / सिसीकयिषांबभूवे / सिसीकयिषामाहे
सिसीकयिषाञ्चक्राते / सिसीकयिषांचक्राते / सिसीकयिषाम्बभूवाते / सिसीकयिषांबभूवाते / सिसीकयिषामासाते
सिसीकयिषाञ्चक्रिरे / सिसीकयिषांचक्रिरे / सिसीकयिषाम्बभूविरे / सिसीकयिषांबभूविरे / सिसीकयिषामासिरे
मध्यम
सिसीकयिषाञ्चकृषे / सिसीकयिषांचकृषे / सिसीकयिषाम्बभूविषे / सिसीकयिषांबभूविषे / सिसीकयिषामासिषे
सिसीकयिषाञ्चक्राथे / सिसीकयिषांचक्राथे / सिसीकयिषाम्बभूवाथे / सिसीकयिषांबभूवाथे / सिसीकयिषामासाथे
सिसीकयिषाञ्चकृढ्वे / सिसीकयिषांचकृढ्वे / सिसीकयिषाम्बभूविध्वे / सिसीकयिषांबभूविध्वे / सिसीकयिषाम्बभूविढ्वे / सिसीकयिषांबभूविढ्वे / सिसीकयिषामासिध्वे
उत्तम
सिसीकयिषाञ्चक्रे / सिसीकयिषांचक्रे / सिसीकयिषाम्बभूवे / सिसीकयिषांबभूवे / सिसीकयिषामाहे
सिसीकयिषाञ्चकृवहे / सिसीकयिषांचकृवहे / सिसीकयिषाम्बभूविवहे / सिसीकयिषांबभूविवहे / सिसीकयिषामासिवहे
सिसीकयिषाञ्चकृमहे / सिसीकयिषांचकृमहे / सिसीकयिषाम्बभूविमहे / सिसीकयिषांबभूविमहे / सिसीकयिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः