सम् + सिध् धातुरूपाणि - षिधँ गत्याम् - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समसेधीत् / समसेधीद्
समसेधिष्टाम्
समसेधिषुः
मध्यम
समसेधीः
समसेधिष्टम्
समसेधिष्ट
उत्तम
समसेधिषम्
समसेधिष्व
समसेधिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समसेधि
समसेधिषाताम्
समसेधिषत
मध्यम
समसेधिष्ठाः
समसेधिषाथाम्
समसेधिढ्वम्
उत्तम
समसेधिषि
समसेधिष्वहि
समसेधिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः