उत् + सिध् धातुरूपाणि - षिधँ गत्याम् - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उदसेधीत् / उदसेधीद्
उदसेधिष्टाम्
उदसेधिषुः
मध्यम
उदसेधीः
उदसेधिष्टम्
उदसेधिष्ट
उत्तम
उदसेधिषम्
उदसेधिष्व
उदसेधिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदसेधि
उदसेधिषाताम्
उदसेधिषत
मध्यम
उदसेधिष्ठाः
उदसेधिषाथाम्
उदसेधिढ्वम्
उत्तम
उदसेधिषि
उदसेधिष्वहि
उदसेधिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः