सम् + शच् धातुरूपाणि - शचँ व्यक्तायां वाचि - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समशचत
समशचेताम्
समशचन्त
मध्यम
समशचथाः
समशचेथाम्
समशचध्वम्
उत्तम
समशचे
समशचावहि
समशचामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समशच्यत
समशच्येताम्
समशच्यन्त
मध्यम
समशच्यथाः
समशच्येथाम्
समशच्यध्वम्
उत्तम
समशच्ये
समशच्यावहि
समशच्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः