दुस् + शच् धातुरूपाणि - शचँ व्यक्तायां वाचि - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुरशचत
दुरशचेताम्
दुरशचन्त
मध्यम
दुरशचथाः
दुरशचेथाम्
दुरशचध्वम्
उत्तम
दुरशचे
दुरशचावहि
दुरशचामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुरशच्यत
दुरशच्येताम्
दुरशच्यन्त
मध्यम
दुरशच्यथाः
दुरशच्येथाम्
दुरशच्यध्वम्
उत्तम
दुरशच्ये
दुरशच्यावहि
दुरशच्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः