सम् + वा धातुरूपाणि - विधिलिङ् लकारः

वा गतिगन्धनयोः - अदादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवायात् / संवायात् / सव्ँवायाद् / संवायाद्
सव्ँवायाताम् / संवायाताम्
सव्ँवायुः / संवायुः
मध्यम
सव्ँवायाः / संवायाः
सव्ँवायातम् / संवायातम्
सव्ँवायात / संवायात
उत्तम
सव्ँवायाम् / संवायाम्
सव्ँवायाव / संवायाव
सव्ँवायाम / संवायाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवायेत / संवायेत
सव्ँवायेयाताम् / संवायेयाताम्
सव्ँवायेरन् / संवायेरन्
मध्यम
सव्ँवायेथाः / संवायेथाः
सव्ँवायेयाथाम् / संवायेयाथाम्
सव्ँवायेध्वम् / संवायेध्वम्
उत्तम
सव्ँवायेय / संवायेय
सव्ँवायेवहि / संवायेवहि
सव्ँवायेमहि / संवायेमहि
 


सनादि प्रत्ययाः

उपसर्गाः