अव + वा धातुरूपाणि - विधिलिङ् लकारः

वा गतिगन्धनयोः - अदादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अववायात् / अववायाद्
अववायाताम्
अववायुः
मध्यम
अववायाः
अववायातम्
अववायात
उत्तम
अववायाम्
अववायाव
अववायाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अववायेत
अववायेयाताम्
अववायेरन्
मध्यम
अववायेथाः
अववायेयाथाम्
अववायेध्वम्
उत्तम
अववायेय
अववायेवहि
अववायेमहि
 


सनादि प्रत्ययाः

उपसर्गाः