सम् + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समलिङ्गिष्यत् / समलिङ्गिष्यद्
समलिङ्गिष्यताम्
समलिङ्गिष्यन्
मध्यम
समलिङ्गिष्यः
समलिङ्गिष्यतम्
समलिङ्गिष्यत
उत्तम
समलिङ्गिष्यम्
समलिङ्गिष्याव
समलिङ्गिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समलिङ्गिष्यत
समलिङ्गिष्येताम्
समलिङ्गिष्यन्त
मध्यम
समलिङ्गिष्यथाः
समलिङ्गिष्येथाम्
समलिङ्गिष्यध्वम्
उत्तम
समलिङ्गिष्ये
समलिङ्गिष्यावहि
समलिङ्गिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः