उत् + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उदलिङ्गिष्यत् / उदलिङ्गिष्यद्
उदलिङ्गिष्यताम्
उदलिङ्गिष्यन्
मध्यम
उदलिङ्गिष्यः
उदलिङ्गिष्यतम्
उदलिङ्गिष्यत
उत्तम
उदलिङ्गिष्यम्
उदलिङ्गिष्याव
उदलिङ्गिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदलिङ्गिष्यत
उदलिङ्गिष्येताम्
उदलिङ्गिष्यन्त
मध्यम
उदलिङ्गिष्यथाः
उदलिङ्गिष्येथाम्
उदलिङ्गिष्यध्वम्
उत्तम
उदलिङ्गिष्ये
उदलिङ्गिष्यावहि
उदलिङ्गिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः