सम् + लङ्घ् धातुरूपाणि - लुङ् लकारः

लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समलङ्घिष्ट
समलङ्घिषाताम्
समलङ्घिषत
मध्यम
समलङ्घिष्ठाः
समलङ्घिषाथाम्
समलङ्घिढ्वम्
उत्तम
समलङ्घिषि
समलङ्घिष्वहि
समलङ्घिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समलङ्घि
समलङ्घिषाताम्
समलङ्घिषत
मध्यम
समलङ्घिष्ठाः
समलङ्घिषाथाम्
समलङ्घिढ्वम्
उत्तम
समलङ्घिषि
समलङ्घिष्वहि
समलङ्घिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः