लङ्घ् धातुरूपाणि - लुङ् लकारः

लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलङ्घिष्ट
अलङ्घिषाताम्
अलङ्घिषत
मध्यम
अलङ्घिष्ठाः
अलङ्घिषाथाम्
अलङ्घिढ्वम्
उत्तम
अलङ्घिषि
अलङ्घिष्वहि
अलङ्घिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलङ्घि
अलङ्घिषाताम्
अलङ्घिषत
मध्यम
अलङ्घिष्ठाः
अलङ्घिषाथाम्
अलङ्घिढ्वम्
उत्तम
अलङ्घिषि
अलङ्घिष्वहि
अलङ्घिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः