सम् + लङ्ख् धातुरूपाणि - लखिँ गत्यर्थः - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँलङ्खिता / संलङ्खिता
सल्ँलङ्खितारौ / संलङ्खितारौ
सल्ँलङ्खितारः / संलङ्खितारः
मध्यम
सल्ँलङ्खितासि / संलङ्खितासि
सल्ँलङ्खितास्थः / संलङ्खितास्थः
सल्ँलङ्खितास्थ / संलङ्खितास्थ
उत्तम
सल्ँलङ्खितास्मि / संलङ्खितास्मि
सल्ँलङ्खितास्वः / संलङ्खितास्वः
सल्ँलङ्खितास्मः / संलङ्खितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँलङ्खिता / संलङ्खिता
सल्ँलङ्खितारौ / संलङ्खितारौ
सल्ँलङ्खितारः / संलङ्खितारः
मध्यम
सल्ँलङ्खितासे / संलङ्खितासे
सल्ँलङ्खितासाथे / संलङ्खितासाथे
सल्ँलङ्खिताध्वे / संलङ्खिताध्वे
उत्तम
सल्ँलङ्खिताहे / संलङ्खिताहे
सल्ँलङ्खितास्वहे / संलङ्खितास्वहे
सल्ँलङ्खितास्महे / संलङ्खितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः