उप + लङ्ख् धातुरूपाणि - लखिँ गत्यर्थः - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपलङ्खिता
उपलङ्खितारौ
उपलङ्खितारः
मध्यम
उपलङ्खितासि
उपलङ्खितास्थः
उपलङ्खितास्थ
उत्तम
उपलङ्खितास्मि
उपलङ्खितास्वः
उपलङ्खितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपलङ्खिता
उपलङ्खितारौ
उपलङ्खितारः
मध्यम
उपलङ्खितासे
उपलङ्खितासाथे
उपलङ्खिताध्वे
उत्तम
उपलङ्खिताहे
उपलङ्खितास्वहे
उपलङ्खितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः