सम् + युत् धातुरूपाणि - युतृँ भासणे - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सय्ँयोतिषीष्ट / संयोतिषीष्ट
सय्ँयोतिषीयास्ताम् / संयोतिषीयास्ताम्
सय्ँयोतिषीरन् / संयोतिषीरन्
मध्यम
सय्ँयोतिषीष्ठाः / संयोतिषीष्ठाः
सय्ँयोतिषीयास्थाम् / संयोतिषीयास्थाम्
सय्ँयोतिषीध्वम् / संयोतिषीध्वम्
उत्तम
सय्ँयोतिषीय / संयोतिषीय
सय्ँयोतिषीवहि / संयोतिषीवहि
सय्ँयोतिषीमहि / संयोतिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सय्ँयोतिषीष्ट / संयोतिषीष्ट
सय्ँयोतिषीयास्ताम् / संयोतिषीयास्ताम्
सय्ँयोतिषीरन् / संयोतिषीरन्
मध्यम
सय्ँयोतिषीष्ठाः / संयोतिषीष्ठाः
सय्ँयोतिषीयास्थाम् / संयोतिषीयास्थाम्
सय्ँयोतिषीध्वम् / संयोतिषीध्वम्
उत्तम
सय्ँयोतिषीय / संयोतिषीय
सय्ँयोतिषीवहि / संयोतिषीवहि
सय्ँयोतिषीमहि / संयोतिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः