अव + युत् धातुरूपाणि - युतृँ भासणे - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवयोतिषीष्ट
अवयोतिषीयास्ताम्
अवयोतिषीरन्
मध्यम
अवयोतिषीष्ठाः
अवयोतिषीयास्थाम्
अवयोतिषीध्वम्
उत्तम
अवयोतिषीय
अवयोतिषीवहि
अवयोतिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवयोतिषीष्ट
अवयोतिषीयास्ताम्
अवयोतिषीरन्
मध्यम
अवयोतिषीष्ठाः
अवयोतिषीयास्थाम्
अवयोतिषीध्वम्
उत्तम
अवयोतिषीय
अवयोतिषीवहि
अवयोतिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः