सम् + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्मन्थतात् / संमन्थतात् / सम्मन्थताद् / संमन्थताद् / सम्मन्थतु / संमन्थतु
सम्मन्थताम् / संमन्थताम्
सम्मन्थन्तु / संमन्थन्तु
मध्यम
सम्मन्थतात् / संमन्थतात् / सम्मन्थताद् / संमन्थताद् / सम्मन्थ / संमन्थ
सम्मन्थतम् / संमन्थतम्
सम्मन्थत / संमन्थत
उत्तम
सम्मन्थानि / संमन्थानि
सम्मन्थाव / संमन्थाव
सम्मन्थाम / संमन्थाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्मन्थ्यताम् / संमन्थ्यताम्
सम्मन्थ्येताम् / संमन्थ्येताम्
सम्मन्थ्यन्ताम् / संमन्थ्यन्ताम्
मध्यम
सम्मन्थ्यस्व / संमन्थ्यस्व
सम्मन्थ्येथाम् / संमन्थ्येथाम्
सम्मन्थ्यध्वम् / संमन्थ्यध्वम्
उत्तम
सम्मन्थ्यै / संमन्थ्यै
सम्मन्थ्यावहै / संमन्थ्यावहै
सम्मन्थ्यामहै / संमन्थ्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः