उप + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपमन्थतात् / उपमन्थताद् / उपमन्थतु
उपमन्थताम्
उपमन्थन्तु
मध्यम
उपमन्थतात् / उपमन्थताद् / उपमन्थ
उपमन्थतम्
उपमन्थत
उत्तम
उपमन्थानि
उपमन्थाव
उपमन्थाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपमन्थ्यताम्
उपमन्थ्येताम्
उपमन्थ्यन्ताम्
मध्यम
उपमन्थ्यस्व
उपमन्थ्येथाम्
उपमन्थ्यध्वम्
उत्तम
उपमन्थ्यै
उपमन्थ्यावहै
उपमन्थ्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः