सम् + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्मन्थिष्यति / संमन्थिष्यति
सम्मन्थिष्यतः / संमन्थिष्यतः
सम्मन्थिष्यन्ति / संमन्थिष्यन्ति
मध्यम
सम्मन्थिष्यसि / संमन्थिष्यसि
सम्मन्थिष्यथः / संमन्थिष्यथः
सम्मन्थिष्यथ / संमन्थिष्यथ
उत्तम
सम्मन्थिष्यामि / संमन्थिष्यामि
सम्मन्थिष्यावः / संमन्थिष्यावः
सम्मन्थिष्यामः / संमन्थिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्मन्थिष्यते / संमन्थिष्यते
सम्मन्थिष्येते / संमन्थिष्येते
सम्मन्थिष्यन्ते / संमन्थिष्यन्ते
मध्यम
सम्मन्थिष्यसे / संमन्थिष्यसे
सम्मन्थिष्येथे / संमन्थिष्येथे
सम्मन्थिष्यध्वे / संमन्थिष्यध्वे
उत्तम
सम्मन्थिष्ये / संमन्थिष्ये
सम्मन्थिष्यावहे / संमन्थिष्यावहे
सम्मन्थिष्यामहे / संमन्थिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः